Be a Tattva-Vādī, not a Veda-Vādī
tathaiva rājann uru-gārhamedha- vitāna-vidyoru-vijṛmbhiteṣu na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ Here two words are significant — veda-vāda and tattva-vāda. According to Bhagavad-gītā, those who are simply attached to the Vedas and who do not understand the purpose of the Vedas or the Vedānta-sūtra are called veda-vāda-ratāḥ. yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ kāmātmānaḥ svarga-parā janma-karma-phala-pradāmContinue Reading