aśāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ dambhāhaṅkāra-saṁyuktāḥ kāma-rāga-balānvitāḥ karṣayantaḥ śarīra-sthaṁ bhūta-grāmam acetasaḥ māṁ caivāntaḥ śarīra-sthaṁ tān viddhy āsura-niścayān BG 17.5-6 aśāstra — not in the scriptures; vihitam — directed; ghoram — harmful to others; tapyante — undergo;… dambha — with pride; ahaṅkāra — and egoism; saṁyuktāḥ — engaged;… tān —Continue Reading

Share: